B 12-11 Ekādaśīmāhātmya
Manuscript culture infobox
Filmed in: B 12/11
Title: Ekādaśīmāhātmya
Dimensions: 23 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7982
Remarks:
Reel No. B 12-11
Title Ekādaśīmāhātmya
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 23.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 12
Lines per Folio 4-5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 5-7982
Manuscript Features
Extant folios: 2, 5, 7-15, 16(?). The last folio is, on the microfilm, largly illegible, because the writing is rubbed off.
Excerpts
Beginning
ke viṣṇubhaktās tu mānavāḥ ||
yāvantaḥ prāṇinaḥ santi tāvanto nṛpagauravāt |
ekādaśyām abhuṃjānā vrattaṃ(!) kurvvanti vaiṣṇavam ||
viṣṇulokaṃ gatāḥ sarvve tadvratasya prabhāvataḥ |
viṣṇulokas tu saṃpūrṇṇeḥ(!) prāṇibhiḥ punya(!)karmmabhiḥ ||
prāṇino naiva dṛśyante gatāḥ ke cid (ma?)mālayam |
dṛṣṭvātmanagarīṃ śūnyāṇ ddharmarājas tv acintayat ||
atra kiṃ kāraṇaṃ jātaṃ ke cit(!) nāyānti matpuram |
dhyātvā tūṣṇī.‥ṇaṃ sthitvā jānāti smātra kāraṇam ||
ekādaśyupavāsena pṛthivyāṃ dvādaśīvrataiḥ |
tena ++prabhāvena lokā sarvve divaṃ gatāḥ ||
tasmāc chūnyam idam sthānam kiṅ karttavyam mayādhunā |
iti smṛtvā kṛtānto sau gacchatti(!) sma himālayaṃ |
tato gatvā tu kelāsaṃ(!) trelokye(!)śvaramaṃdiraṃ |
kapālamālāṃ vimalāṃ puraskṛtya surottamam || (fol. 2r1-2v3)
End
iti vyākyaṃ samākarṇṇya rājñas tasya janārddaṇaḥ(!) |
dharmāṅgadasyānucaroḥ(!) sarvve jīvena yojitāḥ ||
lalāṭe tilakam baddhā(!) svahastena jagatpatiḥ |
dado(!) rājapadan tasmai kumārāya prasannadhīḥ ||
tato vimānam āroḍhum ādidesa mahīpatiḥ |
devī satyavatīñ caiva ⁅mo⁆hanīś(!) ca surāṃganām ||
ye priyās tasya nṛpateḥ striyo .. (fol. 15v1-4)
Microfilm Details
Reel No. B 12/11
Date of Filming 18-08-1970
Exposures
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 24-08-2010