B 12-11 Ekādaśīmāhātmya

Manuscript culture infobox

Filmed in: B 12/11
Title: Ekādaśīmāhātmya
Dimensions: 23 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7982
Remarks:

Reel No. B 12-11

Title Ekādaśīmāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 23.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 12

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-7982

Manuscript Features

Extant folios: 2, 5, 7-15, 16(?). The last folio is, on the microfilm, largly illegible, because the writing is rubbed off.

Excerpts

Beginning

ke viṣṇubhaktās tu mānavāḥ ||
yāvantaḥ prāṇinaḥ santi tāvanto nṛpagauravāt |
ekādaśyām abhuṃjānā vrattaṃ(!) kurvvanti vaiṣṇavam ||
viṣṇulokaṃ gatāḥ sarvve tadvratasya prabhāvataḥ |
viṣṇulokas tu saṃpūrṇṇeḥ(!) prāṇibhiḥ punya(!)karmmabhiḥ ||
prāṇino naiva dṛśyante gatāḥ ke cid (ma?)mālayam |
dṛṣṭvātmanagarīṃ śūnyāṇ ddharmarājas tv acintayat ||
atra kiṃ kāraṇaṃ jātaṃ ke cit(!) nāyānti matpuram |
dhyātvā tūṣṇī.‥ṇaṃ sthitvā jānāti smātra kāraṇam ||
ekādaśyupavāsena pṛthivyāṃ dvādaśīvrataiḥ |
tena ++prabhāvena lokā sarvve divaṃ gatāḥ ||
tasmāc chūnyam idam sthānam kiṅ karttavyam mayādhunā |
iti smṛtvā kṛtānto sau gacchatti(!) sma himālayaṃ |
tato gatvā tu kelāsaṃ(!) trelokye(!)śvaramaṃdiraṃ |
kapālamālāṃ vimalāṃ puraskṛtya surottamam || (fol. 2r1-2v3)

End

iti vyākyaṃ samākarṇṇya rājñas tasya janārddaṇaḥ(!) |
dharmāṅgadasyānucaroḥ(!) sarvve jīvena yojitāḥ ||
lalāṭe tilakam baddhā(!) svahastena jagatpatiḥ |
dado(!) rājapadan tasmai kumārāya prasannadhīḥ ||
tato vimānam āroḍhum ādidesa mahīpatiḥ |
devī satyavatīñ caiva ⁅mo⁆hanīś(!) ca surāṃganām ||
ye priyās tasya nṛpateḥ striyo .. (fol. 15v1-4)

Microfilm Details

Reel No. B 12/11

Date of Filming 18-08-1970

Exposures

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 24-08-2010